C 27-12 Praśastiratna

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: C 27/12
Title: Praśastiratna
Dimensions: 24.6 x 10 cm x 20 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: Kesar 253
Remarks:


Reel No. C 27-12 Inventory No. 54389

Reel No.: C 27/12

Title Praśastiratna

Remarks

Author Rāmabhadra

Subject Kāvya

Language Sanskrit

Text Features The text was composed on Śake 1701.

Manuscript Details

Script Devanagari

Material paper

State complete

Size 24.6 x 10.0 cm

Folios 20

Lines per Folio 9–10

Foliation figures on the verso, in the upper left-hand margin under the abbreviation pra.ra. and in the lower right-hand margin under the word rāmaḥ

Place of Deposit Kaisher Library

Accession No. 253

Manuscript Features

svasti śrīmajjanakajananīkulanirmalakamalanidhānāvataritakamalālayā vimalahṛdayoditadayā nirmalachāyāśritanijamaṃḍalāṃtargataprajākadambakalyāṇakamalanāyakodayamalinatararipukaṃ kulaṃkumudākaraṃ dedīpyamānakīrtimālatīmālāparīdhānaparāyaṇāṃtaḥkaraṇeṣu śrī 5 manmahārājādhirājarājñīcaraṇakamaleṣu

Excerpts

Beginning

śrīgaṇādhipataye namaḥ ||

gurulokanivāsāya śrīgurūn gurvanugrahāt ||

ciṃtaye gurubhaktyāhaṃ jihīrṣur vipado guruḥ || 1 ||

kātyāyanī śrutidarī jananī gajendra

līlānukāraruciro rucirārkakāṃtiḥ ||

karmmādimadhyalayavighnaharasvabhāvo

laṃbodaro daradarīdaraṇaṃ vidhattām || 2 ||

śrīnāthanābhijalabhūbhavano

bhavasyasaṃbhūtikarmakuśalaḥ kuśalaṃ vidhattām ||

dhyānāvalaṃvihṛdayasmṛtaśuddhatatvo

vedārthabhāvacaturaś caturānano naḥ || 3 || (fol. 1v1–4)

End

tato maṃgaladhūlyā pavitrīkaraṇam ||

tataḥ patra saṃmudraṇam ||

sammudritapatrapṛṣṭhe śrīyuktapatraviṣayanāmābhivyañjanam || anyapṛṣṭhe praśastyajanasaṃtareṇa patraṃ draṣtur narasya bhayajanakaṃ pātakasaṃkhyānakaṃ catur adhikaṃ saptapratyaṃkaṃ ca mahanmaryādām anugatair lekhanīyam || tataś ca lakṣmaṇalakṣitaṃ phaladravyopaśobhitaṃ patraṃ medinīdvārā viśvastām uddhatabhārakahaste dātavyam iti sarvamaṃgalānuśiṣṭor thaḥ || ||

svabhāvoktipraśastābhiḥ praśastaṃ ca praśastibbiḥ |

praśastiratnaṃ keśānāṃ kavīnāṃ prītaye stavaḥ || 1 || (fol. 20v2–6)

Colophon

śake dharaṇikhāgabhūparimite 1701 śucau māsi bhe samīraṇasure site haritithijyavārānvite || girīśacaraṇāṃbhubhūśrayaṇasārthakālo pi yaḥ praśastiparikalpanāṃ sukṛtirāmabhadraḥ satī || 2 || ||

iti śrīmad dvijakulatilaka .. .. karopādhyāyasute kavirāmabhadrakṛtaṃ kaviprītidaṃ praśastiratnākhyaṃ kāvyaṃ samāptim agamat || ||

śrīkṛṣṇāya namaḥ || rāmaḥ || ❖ || namaḥ || ❖ || || śubham || (fol. 20v6–9)

Microfilm Details

Reel No. C 27/12

Date of Filming 24-12-1975

Exposures 24

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fols. 23v–24r

Catalogued by RT

Date 05-04-2007

Bibliography