C 27-12 Praśastiratna
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: C 27/12
Title: Praśastiratna
Dimensions: 24.6 x 10 cm x 20 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: Kesar 253
Remarks:
Reel No. C 27-12 Inventory No. 54389
Reel No.: C 27/12
Title Praśastiratna
Remarks
Author Rāmabhadra
Subject Kāvya
Language Sanskrit
Text Features The text was composed on Śake 1701.
Manuscript Details
Script Devanagari
Material paper
State complete
Size 24.6 x 10.0 cm
Folios 20
Lines per Folio 9–10
Foliation figures on the verso, in the upper left-hand margin under the abbreviation pra.ra. and in the lower right-hand margin under the word rāmaḥ
Place of Deposit Kaisher Library
Accession No. 253
Manuscript Features
svasti śrīmajjanakajananīkulanirmalakamalanidhānāvataritakamalālayā vimalahṛdayoditadayā nirmalachāyāśritanijamaṃḍalāṃtargataprajākadambakalyāṇakamalanāyakodayamalinatararipukaṃ kulaṃkumudākaraṃ dedīpyamānakīrtimālatīmālāparīdhānaparāyaṇāṃtaḥkaraṇeṣu śrī 5 manmahārājādhirājarājñīcaraṇakamaleṣu
Excerpts
Beginning
śrīgaṇādhipataye namaḥ ||
gurulokanivāsāya śrīgurūn gurvanugrahāt ||
ciṃtaye gurubhaktyāhaṃ jihīrṣur vipado guruḥ || 1 ||
kātyāyanī śrutidarī jananī gajendra
līlānukāraruciro rucirārkakāṃtiḥ ||
karmmādimadhyalayavighnaharasvabhāvo
laṃbodaro daradarīdaraṇaṃ vidhattām || 2 ||
śrīnāthanābhijalabhūbhavano
bhavasyasaṃbhūtikarmakuśalaḥ kuśalaṃ vidhattām ||
dhyānāvalaṃvihṛdayasmṛtaśuddhatatvo
vedārthabhāvacaturaś caturānano naḥ || 3 || (fol. 1v1–4)
End
tato maṃgaladhūlyā pavitrīkaraṇam ||
tataḥ patra saṃmudraṇam ||
sammudritapatrapṛṣṭhe śrīyuktapatraviṣayanāmābhivyañjanam || anyapṛṣṭhe praśastyajanasaṃtareṇa patraṃ draṣtur narasya bhayajanakaṃ pātakasaṃkhyānakaṃ catur adhikaṃ saptapratyaṃkaṃ ca mahanmaryādām anugatair lekhanīyam || tataś ca lakṣmaṇalakṣitaṃ phaladravyopaśobhitaṃ patraṃ medinīdvārā viśvastām uddhatabhārakahaste dātavyam iti sarvamaṃgalānuśiṣṭor thaḥ || ||
svabhāvoktipraśastābhiḥ praśastaṃ ca praśastibbiḥ |
praśastiratnaṃ keśānāṃ kavīnāṃ prītaye stavaḥ || 1 || (fol. 20v2–6)
Colophon
śake dharaṇikhāgabhūparimite 1701 śucau māsi bhe samīraṇasure site haritithijyavārānvite || girīśacaraṇāṃbhubhūśrayaṇasārthakālo pi yaḥ praśastiparikalpanāṃ sukṛtirāmabhadraḥ satī || 2 || ||
iti śrīmad dvijakulatilaka .. .. karopādhyāyasute kavirāmabhadrakṛtaṃ kaviprītidaṃ praśastiratnākhyaṃ kāvyaṃ samāptim agamat || ||
śrīkṛṣṇāya namaḥ || rāmaḥ || ❖ || namaḥ || ❖ || || śubham || (fol. 20v6–9)
Microfilm Details
Reel No. C 27/12
Date of Filming 24-12-1975
Exposures 24
Used Copy Kathmandu
Type of Film positive
Remarks two exposures of fols. 23v–24r
Catalogued by RT
Date 05-04-2007
Bibliography